कोपसंज्ञक
कोपः! तव क्रोधं कोपसंज्ञका इमोजी इत्यस्य सह प्रदर्शयति, अस्ति तीव्रविषादस्य संकेतः।
रक्तच्छायायुक्त संकेतं यः कोपकदलीयस्य क्रोधं निरूपयति, विषादस्य निर्दोषदर्शने ख्यापयति। कोपसंज्ञक इमोजी मञ्चे तीव्रकोपस्य, विषादस्य, वा सन्तापस्य प्रतीकं रूपेण प्रयुज्यते। यदि काचन त्वं 💢 इमोजी प्रयोगं करिष्यति, ततः एभविष्यति तदेव कोपिनः वा विषादिनः इत्युपलभ्यते।