रुदनमुख
सोकोअस्रुका! रुदनमुख इमोजिना दुःखवान्तं प्रकाशय, अश्रुपातशोकस्य विसदचिह्नम्।
आननं येन निमीलितकखं नयनं, एका अस्रुका पतनं च, दुःखसंतापं वा विप्रलापं सूचयति। 'रुदनमुख' इति इमोजि: दुःखभावं, अवमानं, वा भाविकदु:खं अभिव्यञ्जयितुं उपयोग्यते। कश्चित् ते😢 इमोजि: प्रेषणं कुर्वन् अति दुःखी वा शोकाकुलो वा तीव्रं अवमानं अनुभवतीति बालक्ष्यते।