विज्ञानमेलकं चिह्नं
आरोग्य सेवा विज्ञानं सेवनानि निर्दिश्यते।
विज्ञानमेलकं चिह्नं 🏥 घोरकषाययुतं नागेन परिज्ञातं वलयितं, अस्सक्षलक्षं नाम। तेन चिह्नं आरोग्यं च व्याधिविनोदय सेवाः च प्रतीकं भवति। अस्सकार्यविन्यासः ऐतिहासिकः भविष्यति, चिकित्सा लिङ्गे तं प्रमुखं चिन्हं करोति। यदि कश्चिद् ⚕️ चिह्नं प्रदता, तदा ते सम्भवतः आरोग्यम् वा चिकित्सा विषयं चर्चयं कुर्वन्ति।