अभियोग-दोहरण
पुनरावृत्तिं करोतु! अभियोग-दोहरण सञ्ज्ञाम् सहितं दोहरणं दर्शयन्तु, निरंतरीयवादनं संकेतम्।
द्वे सारा समानचक्रे वर्तमानानि। पि रज उपायं संगीतसमीपे पथानं पुन पुन करणं वा निरन्तरं वादनं इत्येवं दर्शितुम् अभियोग-दोहरण उपात्रे प्रयुज्यते । यद्येवं को आभिः 🔁 संचारयति, तदा तस्य पनरावृत्त्या वा एतद्दर्शनी यत्किंचन पुनः दोहरणं संदिशति स्यात् वा भृत्तिरूपं सचेष्टं दर्शयति।