वङ्कगण्डिका
गण्डिकासुन्दरताम्! तव संदेशेषु वङ्कगण्डिका सञ्चिकया भूषय, या समुद्रतीरणां आभरणं च प्राकृतिकलावण्यं च प्रतीकयति।
वङ्कगण्डिका, यं गुलुका वा कामलियपिङ्गलवर्णे प्रकटितं होति। 'वङ्कगण्डिका' सञ्चिकामा समुद्रतीराणि, जलचरजीवनं च संज्ञापयितुं उपयुज्यते। अपि च समुद्रजलेन रतिकथानिर्देशार्थं वा उपयुज्यते। यदि कोऽपि तुभ्यं 🐚 सञ्चिकां प्रेषयति, तर्हि सः समुद्रतीरकं स्मरणं कुर्वन्नस्ति, जलचरभास्यं विशदं करोति, वा गण्डिकानां प्रेमा प्रकटयति।