नारी नटन्ती
नृत्योत्साह! नारी नटन्ती इमोजी, हर्षोत्सवस्य च गतिरेकस्य प्रतीकमिति आलिङ्गयन्तः उत्साहं अनुभवतु।
यह नारी का नृत्य कर रही एक चित्रण हो, अक्सर एक रक्तवस्त्र धारे प्रकट हो, हर्ष-विहार और उत्सव का भाव प्रगटयते। 'नारी नटन्ती' इमोजी हर्षं, उत्सवं, च नृत्यहर्षं सूचितुम् प्रयुज्यते। यदि केनचित् ते 💃 इमोजी प्रेषिता, तर्हि सः उत्साहितः, नृत्यं कर्थुं उद्युक्तः, वा हर्षयुगमवसरं उल्लप्यति।