विलापं व्रजता मृगमिश्रं मुखम्
अश्रुयुक्तं बिडालकं! तव शोकार्तं विलापं व्रजता मृगमिश्रेण प्रददातु, बिडालीय दुःखस्य प्रत्यक्षं चिह्नम्।
बद्धनेत्रस्य बिडालस्य मुखं यत्र एकः अश्रुः पतति, यः शोकार्तत्वं वा दुःखभावं प्रकटयति। विलापं व्रजता मृगमिश्रं चिह्नं साधारणं शोकार्तभावं, अप्रसन्नतां, वा मनोवैषम्यं व्यक्तुमुपयोक्तुं प्रयोगः क्रियते, विशेषतया बिडालविषयक संदर्भेषु। यदा कश्चित् ते भवान् 😿 इत्यनेन चिन्हेन प्रेषयति, तदा तस्य अत्यन्तं शोकार्तो भावः अस्ति, तत्र वा समीपं मर्मवेदनायाम् संतप्तः।