मत्स्यपुरुषः
महासागरस्य पौराणिकः नृपतयः! मत्स्यपुरुष इमोजीः, सागरस्य बलस्य रहस्यस्य च प्रतीकः, सौन्दर्यं कथयति।
पौराणिकः मत्स्य-मानवः प्रकटः, यः एकः पुरुषाकृति-पृष्ठं च मीन-पुच्छं च दर्शयति। मत्स्यपुरुष-इमोजी कल्पनायाः, बलस्य, सागरस्य महिमायाः च संकेतं वक्ति। एतम् उपयोग्यते मत्स्यपुरुषाणां प्रति प्रशंसा दर्शयितुं वा समुद्रजादू-युक्ते कथां अलङ्कर्तुं वा। यदि कश्चित् ते 🧜♂️ इमोजीः प्रेषयति, तर्हि सः सशक्तं संवेदनं, काल्पनिकविषयाणां प्रति आकृष्टं भवत्वा, वा सागरकथाभिः सम्मोहितः इति दर्शयति।