कन्दुकः
मज्जनं प्रारभ्यताम्! क्रीडायाः प्रेम प्रकटयतु कन्दुक इमोजीना, लोकप्रियक्रीडायाः प्रतीकः।
क्लासिकस्य कृष्णश्वेतः कन्दुकः। कन्दुकः इमोजी सामान्यतः कन्दुकक्रीडायाम् उत्साहं प्रकटयितुं, स्पर्धायां भागं सूचयितुं वा क्रीडायां प्रेम प्रकटयितुं उपयुज्यते। यदि कश्चन ते⚽ इमोजी प्रेषयति, तर्हि तस्य कथनीयः विषयः कन्दुकक्रीड़ा भवेत् वा प्रतिस्पर्धायाम् सम्मिलितः सन्नद्धः अस्ति वा क्रीडायां तस्य उत्साहः इति दर्शयति।